भोजस्यौदार्यम्
भोजस्यौदार्यम् राजा भोज की उदारता – ततः कदाचिद् द्वारपाल अगत्य महाराजं भोजं प्राह ‘देव, कौपीनेषशो विद्वान् द्वारि वर्तते’ इति। राजा ‘प्रवेशय’ इति प्राह:। चेतः प्रविष्टः सः कविः भोजमालोक्य अद्य मे दारिद्र्यनाशो भविष्यतीति मत्वा तुष्टो हर्षाश्रुणि मुमोच। राजा तमालोक्य प्राह-‘कवे, किं दिशि’ इति। ततः कविराः- राजन ! … Read more